Friday, May 6, 2022

दशमी कक्षा आमोदः| सूक्तिसुधा| प्रश्नोत्तराणि|

दशमी कक्षा| संपूर्णः|

तृतीयः पाठः|

सूक्तिसुधा|

==श्लोक १.==

अन्वयं पूरयत|

अन्वय :-विद्या नाम नरस्य अधिकं रूपम् ,  प्रच्छन्नगुप्तं धनम् ,विद्या भोगकरी यशःसुखकरी (च) |विद्या गुरुणां गुरुः |विदेशगमने विद्या बन्धुजनः |विद्या परं दैवतम् | विद्या परं दैवतम् |विद्या राजसु पूज्यते न तु धनम् | विद्याविहीनः पशुः (एव) |

---------------------------------

१. एकवाक्येन उत्तरत |

१) का गुरूणां गुरुः?

-> विद्या गुरूणां गुरुः |

२) किं राजसु न पूज्यते?

-> किं राजसु न पूज्यते|

३) कः पशुः एव?

->विद्या विहीनः पशुः एव |

४) का भोगकरी?

->विद्या भोगकरी |

५) अस्मिन् श्लोके कस्याः महत्त्वं वर्णितम्?

-> अस्मिन् श्लोके विद्यायाः महत्त्वं वर्णितम् |

---------------------------------

२. जालरेखचित्रं पूरयत |

(धनम् , गुरुः , दैवतम् , रूपम्)

--------------------------------

३. समासाः |

१)विद्याविहीनः

–विद्यया विहीनः –तृतीया तत्पुरुष|

२)विदेशगमनम्

–विदेशं गमनम् –द्वितीया तत्पुरुष |

३)सूक्तिसुधा

–सूक्तिः सुधा इव –कर्मधारय |

---------------------------------

४. समानार्थकशब्दाः |
१)विद्या = ज्ञानम् |

२)नरः = मनुष्यः |

३)यशः = कीर्तिः |

४)गुरुः = आचार्यः |

५)परम् = श्रेष्ठम् |

६)धनम् = वित्तम् |

---------------------------------

५. विरुद्धार्थकशब्दाः |

१)विद्या X अविद्या |

२)अधिकम् X न्यूनम् |

३)यशः X अपयशः |

४)विदेशम् X स्वदेशम् |

५)परम् X कनिष्ठम् |

---------------------------------

६. सन्धिविग्रहः |

१)रूपमधिकम् =रूपम्+अधिकम् |

२)बन्धुजनो विदेशगमने =

       बन्धुजनः+विदेशगमने |

---------------------------------

७. माध्यमभाषया उत्तरत |

१)विद्या नाम नरस्य  ... इति श्लोकाधरेण विद्यायाः महत्त्वं लिखत |

->   सूक्तिः म्हणजे सुवचने होत त्यांचा वापर केल्यास आपल्या लेखणीत व भाषणात प्रभाव निर्माण होतो व वाक्चातुर्य वाढते.

विद्या नाम नरस्य या श्लोकात श्लोक काराने विद्येचे महत्त्व सांगितले आहे विद्या हे मनुष्याचे अधिकचे रूप आहे लपवून ठेवलेले गुप्त धन आहे विद्याही भोग आणि यश मिळवून देणारी आहे गुरूंची ही गुरु असलेली ही विद्या आपण विदेशात गेलो असता बंधू चे कार्य करते हे सर्व श्रेष्ठ दैवत आहे अशीही विद्या राजे लोकांकडून पुजली जाते म्हणून विद्या नसलेला मनुष्य पशुप्रमाणेच असतो  

वरील प्रमाणे विद्येचे महत्त्व श्लोककाराने सांगितले आहे. विद्या किती महत्त्वाची आहे हे आपल्याला या श्लोकातून कळते.

---------------------------------

==श्लोकः २.==

अन्वय :-यदि (अपि) नीतिनिपुणाःनिन्दन्तु स्तुवन्तु वा , लक्ष्मीः  समाविशतु यथेष्टंगच्छतु वा , मरणम् अद्य  एव अस्तु युगान्तरे  वा , (तथापि) धीराः  न्याय्यात् पथः पदं न प्रविचलन्ति |

---------------------------------

१. एकवाक्येन उत्तरत |
१)के निन्दन्तु स्तुवन्तु वा ?

->नीतिनिपुणाः निन्दन्तु स्तुवन्तु वा |

२)का यथेष्टं गच्छतु समाविशतु वा ?

-> लक्ष्मीः यथेष्टं गच्छतु समाविशतु वा |

३)के न्याय्यात्पथः पदं न प्रविचलन्ति ?

-> धराः न्याय्यात्पथः पदं न प्रविचलन्ति |

---------------------------------

२. जालरेखाचित्रं पूरयत |

नीतिनिपुणाः

निन्दन्तु

स्तुवन्तु 

वा

लक्ष्मीः

समाविशतु

गच्छतु

वा

मरणम्

अद्यैव

युगान्तरे

वा

---------------------------------

३. समासाः |

१)नीतिनिपुणाः

–नीतिषु निपुणाः –सप्तमी तत्पुरुष |

२)यथेष्टम्

–इष्टम् अनुसृत्य –अव्ययीभावः |
---------------------------------

४. समानार्थकशब्दाः |
१)लक्ष्मीः = श्रीः |

२)निपुणः =प्रवीणः |

३)स्तुवन्तु =शंसन्तु |

४)गच्छतु = यातु |

५)मरणम् =मृत्युः |

६)पदम् =चरणम् |
--------------------------------- 

५. विरुद्धार्थकशब्दाः |
१)इष्टम् X अनिष्टम् |

२)निन्दन्तु X स्तुवन्तु |

३)गच्छतु X आगच्छतु |

४)मरणम् X जीवनम् |

५)धीराः X नीचाः |

---------------------------------

६. सन्धिविग्रहः |

१)नीतिनिपुणा यदि =नीतिनिपुणाः+यदि |

२)अद्यैव =अद्य+एव |

३)मरणमस्तु =मरणम्+अस्तु |

४)न्याय्यात्पथः =न्यय्यात्+पथः |

---------------------------------

७. माध्यमभाषया उत्तरत |

“न्याय्यात्पथः प्रविचलन्ति पदं न धीराः|” इति सूक्तिं स्पष्टीकुरुत|

->    सूक्तिः म्हणजे सुवचने होत त्यांचा वापर केल्यास आपल्या लेखणीत व भाषणात प्रभाव निर्माण होतो व वाक्चातुर्य वाढते.

श्रेष्ठ लोक कधीही न्याय्यमार्गाचा त्याग करत नाहीत जरी नीतीत निपुण असलेले लोक त्यांची निंदा करत किंवा स्तुती करत लक्ष्मी अर्थात धनसंपत्ती राहो किंवा निघून जावो मृत्यू आजच असो व दीर्घ काळानंतर असो अशा कोणत्याही परिस्थितीत श्रेष्ठ लोक न्याय मार्गाचा त्याग करत नाहीत हेच या श्लोकातून आपल्याला कळते.

 या श्लोकातून श्रेष्ठ लोकांना कितीही अडचणी आल्या तरीही ते योग्य अर्थात न्याय्य मार्गाचा त्याग करत नाहीत हे स्पष्ट केलेले आहे

---------------------------------

==श्लोकः ३.==

अन्वय :- शुकसारिकाः  आत्मनः मुखदोषेण  बध्यन्ते | तत्र बकाः  न बध्यन्ते |(यतः) मौनं सर्वार्थसाधनम् |

---------------------------------

१. पूर्णवाक्येन उत्तरत |

१)शुकसारिकाः केन बध्यन्ते ?
->शुकसारिकाः आत्मनः मुखदोषेण बध्यन्ते |

२)के न बध्यन्ते ?

->बकाः न बध्यन्ते |

३)किं सर्वार्थसाधनम् ?

->मौनं सर्वार्थसाधनम् |

---------------------------------

२. श्लोकात् शब्दं चित्वा लिखत |
१)प्रथमान्त पदं लिखत |

->शुकसारिकाः ,बकाः |

२)षष्ठ्यन्तं पदं लिखत |

->आत्मनः |

३)तृतीयान्तं पदं लिखत |

->मुखदोषेण |

---------------------------------

३. समासाः |

१)शुकसारिकाः

–शुकाः च सारिकाः च –इतरेत्तर द्वन्द्वः |

२)मुखदोषः

 –मुखस्य दोषः –षष्ठी तत्पुरुष |
---------------------------------

४. समानार्थकशब्दाः |

१)आत्मनः =स्वस्यम् |

२)मुखम् =वक्त्रम् |

३)शुकः =कीरः |

४)साधनम् = करणम् |

---------------------------------

५. विरुद्धर्थकशब्दाः |

१)दोषाः X सदगुणाः |

२)आत्मनः X परस्य |

---------------------------------

६. सन्धिविग्रहः |

१)आत्मनो मुखदोषेण =आत्मनः+मुखदोषेण |

२)बकास्तत्र =बकाः+तत्र |

---------------------------------

==श्लोक ४.==


अन्वय :-रथस्य एकं चक्रं , सप्त भुजगयमिताः तुरगाः  ,निरालम्बः मार्गः, सारथिः अपि चरणविकलः , (तथापि) रविः  प्रतिदिनम् अपारस्य नभसः  अन्तं याति एव | महतां  क्रियासिद्धिः  सत्त्वे  भवति , उपकरणे न (भवति) |

---------------------------------

१. पूर्णवाक्येन उत्तरत |

१)कस्य एकं चक्रम् ?

->रवेः रथस्य एकं चक्रम् |

२)सप्त तुरगाः कीदृशाः ?

->सप्त भुजगयमिताः तुरगाः |

३)रवेः रथस्य कति तुरगाः ?

->रवेः रथस्य सप्त तुरगाः |

४)रवेः सारथिः कीदृशः अस्ति ?

-> रवेः सारथिः चरणविकालः अस्ति |
५)केषां क्रियासिद्धिः सत्त्वे भवति ?

->महतां क्रियासिद्धिः सत्त्वे भवति |

---------------------------------

२. तालिकां पूरयत |

निरालम्बः

मार्गः

सप्त

तुरगाः

चरणविकलः

सारथिः 

एकम् 

चक्रम्

---------------------------------

     



 

३. जालरेखाचित्रं पूरयत|

(रथस्य एकं चक्रम्| , निरालम्बः मार्गः | भुजगयमिताः सप्त तुरगाः| चरणविकलः सारथिः| )

---------------------------------

४. समासाः |

१)भुजगयमिताः

-भुजगैः यमिताः –तृतीया तत्पुरुष |

२)चरणविकलः

-चरणाभ्यां विकलः –तृतीया तत्पुरुष |

३)प्रतिदिनम्

–दिने दिने –अव्ययीभावः |

४)क्रियासिद्धिः

–क्रियायाः सिद्धिः –षष्ठी तत्पुरुष | 

---------------------------------

५. समानार्थकशब्दाः |

१)रथः –स्यन्दनः |

२)चक्रम् –चाकाः ,कटकम् |

३)भुजगः –सर्पः |

४)तुरगः –अश्वः |

५)मार्गः –वर्त्म |

६)यमिताः –नियन्त्रिताः |

७)चरणम् –पादः |

८)प्रतिदिनम् –प्रत्यहम् |

९)रविः –सूर्यः |

१०)निराधारः –निरालम्बः |

११)नभः –आकाशः |

१२)सारथिः –सूतः |

१३)महताम् –धीराणाम् |

१४)सत्त्वे –पराक्रमे |

१५)उपकारणम् –साधनम् |

१६)याति –गच्छति |

---------------------------------
६. विरुद्धार्थकशब्दाः |

१)याति X गच्छति |

२)यमिताः X अनियन्त्रिताः |

३)निरालम्बः X सालम्बः |

---------------------------------

७. सन्धिविग्रहः |

१)रथस्यैकम् =रथस्य+एकम् |

२)मार्गश्चरणविकलः =मार्गः+चरणविकलः | 

३)सारथिरपि =सारथिः+अपि |

)रविर्यात्येवान्तम् =रविः+याति+एव+अन्तम् |

५)प्रतिदिनमपारस्य =प्रतिदिनम्+अपारस्य |

६)नोपकरणे =न+उपकरणे |

---------------------------------

८. माध्यमभाषया उत्तरत |

“क्रियासिद्धिः सत्त्वे भवति” इति सूर्यस्य उदाहरणेन स्पष्टीकुरुत|

      सूक्तिः म्हणजे सुवचने होत त्यांचा वापर केल्यास आपल्या लेखणीत व भाषणात प्रभाव निर्माण होतो व वाक्चातुर्य वाढते.

श्रेष्ठ लोकांची क्रिया सिद्धी म्हणजे त्यांची कार्य करण्याची क्षमता त्यांच्या पराक्रमावर अवलंबून असते उपकरणावर नाही, या वाक्याचे स्पष्टीकरण देत असताना श्लोककार म्हणतो की, सूर्याच्या रथाला एकच चाक आहे , सूर्याच्या रथाला असलेले सात घोडे सापांनी नियंत्रित केलेले आहेत, त्याचा मार्ग सुद्धा निराधार आहे आणि सूर्याचा सारथी अरुण हा पायांनी पांगळा किंवा चरणविकल आहे अशा अनेक अडचणी मधून सुद्धा सूर्य दररोज आकाशाच्या एका टोकापासून दुसऱ्या टोकापर्यंत जातोच, कारण सूर्याची क्रियासिद्धि त्याच्या पराक्रमावर अवलंबून असते, उपकरणावर नाही.

वरील स्पष्टीकरणातून मनुष्याने क्रियासिद्धीसाठी स्वपराक्रमावर अवलंबून रहावे कोणत्याही साधनांवर किंवा उपकरणावर नाही हे लेखक सांगू इच्छितो.

---------------------------------

==श्लोकः ५.==

अन्वय :- अल्पानां _____ अपि _____ कार्यसाधिका (विद्यते) |(यथा) _____ आपन्नैः तृणैः _____ बध्यन्ते |

(वस्तूनाम् , संहतिः , गुणत्वम् , मत्तदन्तिनः)

१. पूर्णवाक्येन उत्तरत |

१)का कार्यसाधिका भवति ?

->संहतिः कार्यसाधिका भवति |

२)कैः मत्तदन्तिनः बध्यन्ते ?

->गुणत्वम् आपन्नैः तृणैः मत्तदन्तिनः बध्यन्ते |

---------------------------------

२. श्लोकात् शब्दं चित्वा लिखत |

१)प्रथमान्तं पदं लिखत |

->कार्यसाधिका ,मत्तदन्तिनः |

२)षष्ठ्यन्तं पदं लिखत |

->अल्पानाम् ,वस्तूनाम् |

३)तृतीयान्तं पदं लिखत |

->आपन्नैः ,तृणैः |

---------------------------------

३. समासाः |

१)मत्तदन्तिनः

 –मत्ताः दन्तिनः –कर्मधारय |

---------------------------------

४. समानार्थकशब्दाः |

१)दन्तिनः –गजाः |

२)अल्पम् –स्तोकम् |

३)संहतिः –समूहः |

४)तृणम् –शष्पम् |

५)गुणः –रज्जुः |

---------------------------------

५. विरुद्धार्थकशब्दाः |

१)अल्पम् X भूरि |

---------------------------------

६. सन्धिविग्रहः |

१)अल्पानामपि =अल्पानाम्+अपि |

२)तृणैर्गुणत्वमापन्नैर्बध्यन्ते

       =तृणैः+गुणत्वम्+आपन्नैः+बध्यन्ते |

---------------------------------

७. माध्यमभाषया उत्तरत |

“संहतिः कार्यसाधिका “ इति उक्तिं स्पष्टीकुरुत|

      सूक्तिः म्हणजे सुवचने होत त्यांचा वापर केल्यास आपल्या लेखणीत व भाषणात प्रभाव निर्माण होतो व वाक्चातुर्य वाढते.

      एकजुटीचे महत्त्व सांगण्यासाठी हा श्लोक अतिशय महत्त्वाचा आहे, छोट्या छोट्या गोष्टींचा संग्रह मोठी मोठी कार्य पूर्णत्वास नेतो प्रस्तुत श्लोकात याचे स्पष्टीकरण करत असताना श्लोककार म्हणतो की, सामान्य अशा गवतापासून तयार झालेल्या दोरीने मत्त (माजलेले) हत्ती सुद्धा बांधले जातात, म्हणजेच नियंत्रित केले जातात प्रथम स्वरूपी पाहता गवत हे सहज सुटण्यासारखे असते पण त्याच गवताला एकत्र करून दोरी बनविल्यास ती अतिशय मजबूत होते. माजलेले हत्ती हे अतिशय शक्तिशाली असतात तरीही सामान्य गवता पासून तयार केलेली दोरी तशात त्यांना नियंत्रित करण्यास सक्षम असते.

 या श्लोकातून एकतेचे, एकजुटीचे महत्त्व सांगितले आहे. आपल्याला आपल्या जीवनभर उपयोगी पडणारे हे ज्ञान आहे.

---------------------------------

==श्लोक ६.==

अन्वय :-प्रथमवयसि पीतम्  अल्पं तोयं  स्मरन्तः  शिरसि निहितभाराः नारिकेलाः आजीवितान्तं  नराणां (नरेभ्यः) अनल्पास्वादं जलं ददति |  साधवः कृतम् उपकारं न हि विस्मरन्ति |

--------------------------------

१. पूर्णवाक्येन उत्तरत |

१)नारिकेलाः किं स्मरन्ति ?

->नारिकेलाः प्रथमवयसि पीतम् अल्पं तोयं स्मरन्ति |

२)साधवः किं न विस्मरन्ति ?

->साधवः कृतम् उपकारं न विस्मरन्ति |

३)नारिकेलाः भारं कुत्र वहन्ति ?

->नारिकेलाः भारं शिरसि वहन्ति |

४)नारिकेलाः नराणां किं ददति ?

->नारिकेलाः नराणाम् अनाल्पास्वादं जलं ददति|

५)जलं कीदृशम् ?

->जलम् अनल्पास्वादम् |

---------------------------------

२. श्लोकात् शब्दं चित्वा लिखत |
 १)प्रथमान्त पदं लिखत |

->नारिकेलाः |

२) षष्ठ्यन्तं पदं लिखत |

->नराणाम् |

३)सप्तम्यन्तं पदं लिखत |

->शिरसि |
---------------------------------

३. समासाः |

१)प्रथमवयसि

–प्रथमे वयसि –कर्मधारय |

२)निहितभाराः

–निहिताः भाराः –कर्मधारय | 
---------------------------------
४. समानार्थकशब्दाः |

१)तोयम् –जलम् |

२)अल्पम् –स्तोकम् |

३)शिरसि –मस्तके |

४)भारः –गुरुत्वम् |

५)स्वाद: –रुचिः |

६)साधवः –सन्तः |

७)नरः –मनुष्यः | 

---------------------------------

५. विरुद्धार्थकशब्दाः |

१)अनल्पम् X अल्पम् |

२)उपकारम् X अपकारम् |

३)साधवः X दुर्जना |

४)विस्मरन्ति X स्मरन्ति |

---------------------------------

६. सन्धिविग्रहः |

१)तोयमल्पम् =तोयम्+अल्पम् |

२)कृतमुपकारम् =कृतम्+उपकारम् |

३)साधवो विस्मरन्ति =साधवः+विस्मरन्ति |

४)जलमनल्पास्वादमाजीवितान्तम्

=जलम्+अनल्पास्वादम्+आजीवितान्तम्|

५)निहितभारा नारिकेला नराणाम्

=निहितभाराः+ नारिकेलाः+ नराणाम् |

---------------------------------

७. माध्यमभाषया उत्तरत |

नारिकेलाः नराणाम् उपकारम् कथं स्मरन्ति?

सूक्तिः म्हणजे सुवचने होत त्यांचा वापर केल्यास आपल्या लेखणीत व भाषणात प्रभाव निर्माण होतो व वाक्चातुर्य वाढते.

श्रेष्ठ लोक केलेले उपकार कधीही विसरत नाहीत या वाक्याचे स्पष्टीकरण देत असताना लोक काराने नारळाच्या झाडाचे उदाहरण दिलेले आहे नारळाचे झाड आहे त्याला लहानपणी दिलेल्या थोड्याशा पाण्याची आठवण ठेवतो आणि त्याचे जीवन असेपर्यंत डोक्यावर नारळ स्वरूपी भार धारण करते आणि त्या नारळातील अतिशय चविष्ट असे पाणी लोकांना देतो लहानपणी केलेल्या थोड्याशा पाण्याच्या उपकाराची जाणीव ठेवत आयुष्यभर लोकांना त्या उपकाराची परतफेड करण्यासाठी चविष्ट असे पाणी देत राहणारा ते नारळाचे झाड. मनुष्याने सुद्धा आपल्यावर केलेले उपकार नेहमीच लक्षात ठेवावेत.

 आपल्या निसर्गातून अनेक उपदेश मिळतात जगण्यासाठी आवश्यक मार्गदर्शनही मिळते नारळाचे झाड आपल्याला आपल्यावर केलेल्या झालेल्या उपकार न विसरता त्याची परतफेड करावी असा उपदेश करतो.

---------------------------------

==श्लोक ७.==

अन्वय :-पुरुषः घटं भिन्द्यात् , पटं छिन्द्यात्  , रासभरोहणं (अपि) कुर्यात्  |

 येन केन प्रकारेण (सः) प्रसिद्धः भवेत् |   

--------------------------------

१.पूर्णवाक्येन उत्तरत |

१)मनुष्यः किं भिन्द्यात् ?

->मनुष्यः घटं भिन्द्यात् |

२)मनुष्यः किं छिन्द्यात् ?

->मनुष्यः पटं छिन्द्यात् |

३)मनुष्यः कीदृशः भवेत् इति कवि वदति ?

->मनुष्यः प्रसिद्धः भवेत् इति कवि वदति |

४)श्लोके आगतं क्रियापदं लिखत ?

->भिन्द्यात् ,छिन्द्यात् ,कुर्यात् ,भवेत् |

---------------------------------

२. श्लोकात् शब्दं चित्वा लिखत |

१)प्रथमान्तं पदं लिखत |

->प्रसिद्धः , पुरुषः|

२)द्वितीयान्तं पदं लिखत |

->घटम् , पटम् , रासभरोहणम्|

३)तृतीयान्तं पदं लिखत |

->येन , केन , प्रकारेण |

---------------------------------

३. समानार्थकशब्दाः |

१)पुरुषः -मनुष्यः |

२)पटम् –वस्त्रम् |

३)रासभः –गर्दभः |

४)प्रसिद्धः –कीर्तिमान् |

---------------------------------

४. सन्धिविग्रहः |

१)कुर्याद्रासभरोहणम् =कुर्यात्+रासभरोहणम् |

२)पुरुषो भवेत् =पुरुषः+भवेत् |

---------------------------------

५. माध्यमभाषया उत्तरत |

“येन केन प्रकारेण” इति उक्तिं स्पष्टीकुरुत|

सूक्तिः म्हणजे सुवचने होत त्यांचा वापर केल्यास आपल्या लेखणीत व भाषणात प्रभाव निर्माण होतो व वाक्चातुर्य वाढते.

येन केन प्रकारेण या सूक्तिचे स्पष्टीकरण करत असताना श्लोककाराने मनुष्याला प्रसिद्ध होण्याबाबत सांगितले आहे ‘येन केन प्रकारेण’ म्हणजे कोणत्याही परिस्थितीत कोणत्याही पद्धतीने होय, श्लोककार म्हणतो मनुष्याने प्रसिद्ध होण्यासाठी घडा फोडावा, कपडे पाडावेत, शेवटी गाढवावरही बसावे पण कोणत्याही परिस्थितीत प्रसिद्ध मात्र व्हावेच, खरे तर ही हास्योक्ती आहे, प्रसिद्ध होण्यासाठी वरील मार्गाचा अवलंब केला असता हास्यास्पद ठरेल.

प्रस्तुत श्लोक वाचत असताना मात्र हास्योक्तीची सार्थकता होते आणि ओठावर हसू उमटतेच.

---------------------------------

या पुढील पाठांच्या उत्तरांसाठी कृपया आमच्या या Blog ला Follow करा.




No comments:

Post a Comment