🎯लक्ष्यवेध संस्कृत अकॅडमी–
शिष्टाचारः ( Common formulas or Good practices)[सम्पाद्यताम्]
•
हरिः ॐ ! = Hello !
•
सुप्रभातम् |* = Good morning.
•
नमस्कारः/नमस्ते । = Good afternoon/Good evening.
•
शुभरात्रिः । = Good night.
•
धन्यवादः । = Thank You.
•
स्वागतम् । = Welcome.
•
क्षम्यताम् । = Excuse/Pardon me.
•
चिन्ता मास्तु । = Dont worry.
•
कृपया । = Please.
•
पुनः मिलामः । = Let us meet again.
•
अस्तु । = All right./O.K.
•
श्रीमन् । = Sir.
•
मान्ये/आर्ये । = Lady.
•
साधु साधु/समीचीनम् । = Very good.
मेलनम् ( Meeting )[सम्पाद्यताम्]
•
भवतः नाम किम् ? = What is your name? (masc.)
•
भवत्याः नाम किम् ? = What is your name? (fem.)
•
मम नाम .....। = My name is .....
•
एषः मम मित्रं .....। = This is my friend .....
•
एतेषां विषये श्रुतवान् = I have heard of them
•
एषा मम सखी .....। = This is my friend ..... (fem.).
•
भवान् किं (उद्योगं) करोति ? = What do you do? (masc.)
•
भवती किं (उद्योगं) करोति? = What do you do? (fem.)
•
अहं अध्यापकः अस्मि । = I am a teacher (masc.)
•
अहम अध्यापिका अस्मि । = I am a teacher.(fem.)
•
अधिकारी/अधिकारिणी = Officer;
•
टङ्कलेखकः/टङ्कलेखिका = Typist
•
तंत्रज्ञः/तन्त्रज्ञा = Engineer;
•
प्राध्यापकः/प्राध्यापिका = Professor
•
लिपिकः/लिपिका = Clerk
•
न्यायवादी/न्यायवादिनी = lawyer
•
विक्रयिकः/विक्रयिका = Salesman;
•
व्याख्याता/व्याख्यात्री = Lecturer
•
अहं यन्त्रागारे कार्यं करोमि । = I work in a factory.
•
कार्यालये = in an office;
•
महाविद्यालये = in a college
•
वित्तकोषे = in a bank;
•
चिकित्सालये = in a hospital
•
माध्यमिकशालायां = in a high school;
•
यन्त्रागारे = in a factory
•
भवान्/भवती कस्यां कक्ष्यायां पठति ? = Which class are you in?
•
अहं नवमकक्ष्यायां पठामि । = I am in Std.IX.
•
अहं .कक्ष्यायां पठामि । = I am in I/II/III/B.Sc. class.
•
भवतः ग्रामः ? = Where are you from?
•
मम ग्रामः .....। = I am from .....
•
कुशलं वा ? = How are you ?
•
कथमस्ति भवान् ? = How are you ?
•
गृहे सर्वे कुशलिनः वा ? = Are all well at home?
•
सर्वं कुशलम् । = All is well.
•
कः विशेषः ? ( का वार्ता ?) = What news?
•
भवता एव वक्तव्यम् । = You have to say.
•
कोऽपि विशेषः ? = Anything special?
•
भवान् (भवती) कुतः आगच्छति ? = Where are you coming from?
•
अहं शालातः, गृहतः, ...तः = I am coming from school/house/....
•
भवान्/भवती कुत्र गच्छति ? = Where are you going?
•
भवति वा इति पश्यामः । = Let us see if it can be done.
•
ज्ञातं वा ? = Understand ?
•
कथं आसीत् ? = How was it?
•
अङ्गीकृतं किल ? = Agreed?
•
कति अपेक्षितानि ? = How many do you want?
•
अद्य एव वा ? = Is it today?
•
इदानीं एव वा ? = Is it going to be now?
•
आगन्तव्यं भोः । = Please do come.
•
तदर्थं वा ? = Is it for that ?
•
तत् किमपि मास्तु । = Don't want that.
•
न दृश्यते ? = Can't you see?
•
समाप्तं वा ? = Is it over?
•
कस्मिन् समये ? = At what time?
•
तथापि = even then
•
आवश्यकं न आसीत् । = It was not necessary.
•
तिष्ठतु भोः । = Be here for some more time.
•
स्मरति किल ? = Remember, don't you?
•
तथा किमपि नास्ति । = No, it is not so.
•
कथं अस्ति भवान् ? = How are you?
•
न विस्मरतु । = Don't forget.
•
अन्यच्च = besides
•
तदनन्तरम् = then
•
तावदेव किल ? = Is it only so much?
•
महान् सन्तोषः । = Very happy about it.
•
तत् तथा न ? = Is it not so?
•
तस्य कः अर्थः ? = What does it mean?
•
आं भोः । = Yes, Dear, Sir.
•
एवमेव = just
•
अहं देवालयं/कार्यालयं/विपणिं गच्छामि । = I am going to temple/office/market.
•
किं चिराद् दर्शनं ? = What is the matter ? You are not seen these days.
•
भवन्तं कुत्रापि दृष्टवान्। = I remember to have seen you somewhere.
•
भवान् सम्भाषणशिबिरं आगतवान् वा ? = Have you come to the conversation camp ?
ध्यातव्यं: Note:
•
शब्दाः 'भवान्/भवती' is used for the convenience of Samskrita conversation learning.
•
The verb used for 'भवान्/भवती' is III Person Singular instead of II Person singular.
•
तर्हि कुत्र दृष्टवान् ? = In that case where have I seen you?
•
तर्हि तत्रैव दृष्टवान् |= I must have seen you there in that case.
सरल वाक्यानि (Simple sentenes)[सम्पाद्यताम्]
•
तथैव अस्तु । = Let it be so/so be it.
•
जानामि भोः । = I know it.
•
आम्, तत् सत्यम् । = Yes,that is right.
•
समीचीना सूचना । = A good suggestion indeed.
•
किञ्चित् एव । = A little.
•
किमर्थं तद् न भवति ? = Why can't that be done ?
•
भवतु नाम । = Leave it at that.
•
ओहो ! तथा वा ? = Oh! Is that so ?
•
एवमपि अस्ति वा ? = Is it like this ?
•
अथ किम् ? = Then ?
•
नैव किल ! = No
•
भवतु ! = Yes
•
आगच्छन्तु । = Come in.
•
उपविशन्तु । = Please sit down.
•
सर्वथा मास्तु । = Definitely no.
•
अस्तु वा ? = Can that be so ?
•
किमर्थं भोः ? = Why ?
•
प्राप्तं किल ? = You have got it, haven't you ?
सामान्य वाक्यानि (Ordinary sentences)[सम्पाद्यताम्]
•
प्रयत्नं करोमि । = I will try.
•
न शक्यते भोः । = No, I can't.
•
तथा न वदतु । = Don't say that.
•
तत्र कोऽपि सन्देहः नास्ति । = There is no doubt about it.
•
तद् अहं न ज्ञातवान् । = I didn't know that.
•
कदा ददाति ? = When are you going to give me ?
•
अहं कथं वदामि 'कदा इति' ? = How can I say when ?
•
तथा भवति वा ? = Can that be so ?
•
भवतः समयावकाशः अस्ति वा ? = Are you free ?
•
अद्य भवतः कार्यक्रमः कः ? = What are your programmes for today ?
•
अरे ! पादस्य / हस्तस्य किं अभवत् ? = Oh! What happened to your legs/arms?
•
बहुदिनेभ्यः ते परिचिताः। = I have known him for long ( shouldn't be'them' for 'him'? May be plural'te' is used for a VVIP))
•
तस्य कियद् धैर्यं/धार्ष्ट्यम् ? = How dare he is ?
•
भवान् न उक्तवान् एव । = You have not told me..
•
अहं किं करोमि ? = What can I do ?
•
अहं न जानामि । = I don't know.
•
यथा भवान् इच्छति तथा । = As you wish/say.
•
भवतु, चिन्तां न करोतु = Yes, don't bother.
•
तेन किमपि न सिध्यति । = There is no use/nothing hppenns on account of that.
•
सः सर्वथा अप्रयोजकः । = He is good for nothing.
•
पुनरपि एकवारं प्रयत्नं कुर्मः । = Let us try once more.
•
मौनमेव उचितम् । = Better be quiet.
•
तत्र अहं किमपि न वदामि । = I do not want to say anything in this regard/No comments, please/I must think before I say anything.
•
तर्हि समीचीनम् । = O.K. if that is so.
•
एवं चेत् कथम् ? = How then, if it is so ?
•
मां किञ्चित् स्मारयतु । = Please remind me.
•
तं अहं सम्यक् जानामि । = I know him well.
•
तदानीमेव उक्तवान् किल ? = Haven't I told you already ?
•
कदा उक्तवान् भोः ? = When did you say so ?
•
यत्किमपि भवतु । = Happen what may.
•
सः बहु समीचीनः = He is a good fellow.
•
सः बहु रूक्षः । = He is very rough.
•
तद्विषये चिन्ता मास्तु । = Don't worry about that.
•
तथैव इति न नियमः । = It is not like that.
•
कर्तुं शक्यं, किञ्चित् समयः अपेक्षते । = I/We can do it, but require time.
•
न्यूनातिन्यूनं एतावत् तु कृतवान् ! = At least he has done this much !
•
द्रष्टुं एव न शक्यते । = Can't see it.
•
तत्रैव कुत्रापि स्यात् । = It may be somewhere there.
•
यथार्थं वदामि । = I am telling the truth.
•
एवं भवितुं अर्हति । = This is O.K./all right.
•
कदाचित् एवमपि स्यात् । = It may be like this sometimes.
•
अहं तावदपि न जानामि वा ? = Don't I know that much ?
•
तत्र गत्वा किं करोति ? = What are you going to do there ?
•
पुनः आगच्छन्तु । = Come again.
•
मम किमपि क्लेशः नास्ति । = It is no trouble (to me).
•
एतद् कष्टं न । = This is not difficult.
•
भोः, आनीतवान् वा ? = Have you brought it ?
•
भवतः कृते कः उक्तवान् ? = Who told you this ?
•
किञ्चिदनन्तरं आगच्छेत् । = He/It may come sometime later.
•
प्रायः तथा न स्यात् । = By and large, it may not be so.
•
चिन्ता मास्तु, श्वः ददातु । = It is no bother, return it tomorrow.
•
अहं पुनः सूचयामि । = I will let you know.
•
अद्य आसीत् वा ? = Was it today ?
•
अवश्यं आगच्छामि । = Certainly, I will come.
•
नागराजः अस्ति वा ? = Is Nagaraj in ?
•
किमर्थं तत् एवं अभवत् ? = Why did it happen so ?
•
तत्र आसीत् वा ? = Was it there ?
•
किमपि उक्तवान् वा ? = Did you say anything ?
•
कुतः आनीतवान् ? = Where did you bring it from ?
•
अन्यत् कार्यं किमपि नास्ति । = Don't have any other work.
•
मम वचनं शृणोतु । = Please listen to me.
•
एतत् सत्यं किल ? = It is true, isn't it ?
•
तद् अहं अपि जानामि । = I know it myself.
•
तावद् आवश्यकं न । = It is not needed so badly.
•
भवतः का हानिः ? = What loss is it to you ?
•
किमर्थं एतावान् विलम्बः ? = Why are you late ?
•
यथेष्टं अस्ति । = Available in plenty.
•
भवतः अभिप्रायः कः ? = What do you say about it ?/What is your opinion ?
•
अस्य किं कारणम् ? = What is the reason for this ?
•
स्वयमेव करोति वा ? = Do you do it yourself ?
•
तत् न रोचते ? = I don't like it.
•
उक्तं एव वदति सः । = He has been repeating the same thing.
•
अन्यथा बहु कष्टम् । = It will be a big botheration if it is not so.
•
किमर्थं पूर्वं न उक्तवान् ? = Why didn't you say it earlier ?
•
स्पष्टं न जानामि । = Don't know exactly.
•
निश्चयः नास्ति । = Not sure.
•
कुत्र आसीत् भवान् ? = Where were you ?
•
भीतिः मास्तु । = Don't get frightened.
•
भयस्य कारणं नास्ति । = Not to fear.
•
तदहं बहु इच्छामि = I like that very much.
•
कियत् लज्जास्पदम् ? = What a shame ?
•
सः मम दोषः न । = It is not my fault.
•
मम तु आक्षेपः नास्ति । = I have no objection.
•
सः शीघ्रकोपी । = He is short-tempered.
•
तीव्रं मा परिगणयतु । = Don't take it seriously.
•
आगतः एषऽवराकः । = Camped here.(?)
•
युक्ते समये आगतवान् । = you have come at the right time.
•
बहु जल्पति भोः । = He talks too much.
•
एषा केवलं किंवदन्ती । = It is just gossip.
•
किमपि न भवति । = Nothing happens.
•
एवमेव आगतवान् । = Just came to call on you.
•
विना कारणं किमर्थं गन्तव्यम् ? = Why go there unnecessarily ?
•
भवतः वचनं सत्यम् । = You are right.
•
मम वचनं कः शृणोति ? = Who listens to me ?
•
तदा तद् न स्फुरितम् । = It did not flash me then.
•
किमर्थं तावती चिन्ता ? = Why so much botheration ?
•
भवतः किं कष्टं अस्ति ? = Tell me, what your trouble is ?
•
छे, एवं न भवितव्यं आसीत् । = Tsh, it should not have happened.
•
अन्यथा न चिन्तयतु । = Don't mistake me.
मित्र मिलनम् ( Meeting the friends )[सम्पाद्यताम्]
•
नमोनमः । = Good morning/afternoon/evening
•
किं भोः, दर्शनमेव नास्ति ! = Hello, didn't see you for long !
•
नैव, अत्रैव सञ्चरामि किल ! = No, I have been moving about right here !
•
किं भोः, वार्ता एव नास्ति ? = Hello, not to be seen for a long time !
•
किं भोः, एकं पत्रं अपि नास्ति ? = Hey, You haven't even written a letter !
•
वयं सर्वे विस्मृताः वा ? = You have forgotten us all, Haven't you ?
•
कथं विस्मरणं भवति भोः ? = How can I forget you ?
•
भवतः सङ्केतं एव न जानामि स्म। = I didn't know your address.
•
महाजनः संवृत्तः भवान् ! = you have become a big man !
•
भवान् एव वा ! दूरतः न ज्ञातम् । = Is it you ? I couldn't recognise you from a distance.
•
ह्यः भवन्तं स्मृतवान् । = I remembered you yesterday.
•
किं अत्र आगमनम् ? = What made you come here ?
•
अत्रैव किञ्चित् कार्यं अस्ति । = I have some work here.
•
त्वरितं कार्यं आसीत् | अतः आगतवान् । = I am here as I have some urgent work.
•
बहुकालतः प्रतीक्षां करोमि । = I have been waiting for you for a long time.
•
यानं न प्राप्तं, अत एव विलम्बः । = Could not get the bus,hence late.
•
आगच्छतु भोः, गृहं गच्छामः । = Come, let us go home.
•
इदानीं वा, समयः नास्ति भोः । = Now? No time, you know.
•
श्वः सायं मिलामः वा ? = Shall we meet tomorrow evening ?
•
अवश्यं तत्रैव आगच्छामि । = I'll come there without fail.
•
इदानीं कुत्र उद्योगः ? = Where do you work now ?
•
यन्त्राकारे उद्योगः । = I work in a factory.
•
ग्रामे अध्यापकः अस्मि । = I am a teacher in a village.
•
इदानीं कुत्र वासः ? = Where are you put up ?
•
एषः मम गृहसङ्केतः । = This is my address.
•
यानं आगतं, आगच्छामि । = Bus has come, bye, bye.
•
अस्तु, पुनः पश्यामः । = OK. Let us meet again.
•
पुनः अस्माकं मिलनं कदा ? = When shall we meet again ?
•
पुनः कदा मिलति भवान् ? = When are you going to meet me ? (again)
•
तद्दिने किमर्थं भवान् न आगतवान् ? = Why didn't you come that day ?
•
वयं आगतवन्तः एव । = We have already arrived.
•
भवतः समीपे संभाषणीयं अस्ति । = I have something to talk to you about.
•
भवान् अन्यथा गृहीतवान् । = You have mistaken me.
•
भवन्तं बहु प्रतीक्षितवान् । = I very much expected you.
•
बहुकालतः तस्य वार्ता एव नास्ति । = No news from him for days.
•
भवतः पत्रं इदानीं एव लब्धम् । = I have just received your letter.
•
किञ्चिद्दूरं अहमपि आगच्छामि । = I will walk with you for some distance.
•
मिलित्वा गच्छामः । = Let us go together.
•
तिष्ठतु भोः, अर्धार्धं काफी पिबामः । = Wait, let's have a by-two coffee (It appears to mean sharing one cup of coffee between two persons)
•
अस्तु, पिबामः । = Fine, let us have it.
•
स्थातुं समयः नास्ति । = No time to stay.
•
गमनात् अनुक्षणमेव पत्रं लिखतु । = Write as soon as you reach there.
•
पुनः कदाचित् पश्यामि । = Meet you again.
•
यदा कदा वा भवतु, अहं सिद्धः । = I am ready any day.
•
तेषां कृते मम शुभाशयान् निवेदयतु । = Convey my good wishes to them/*him(Only if that person is a VIP).
•
किं भोः, एवं वदति ? = Hey, why do you say so ?
•
किञ्चित् कालं तिष्ठतु । = Please wait for some time.
•
भवान् एव परिशीलयतु । = Think about it, yourself.
•
अत्र पत्रालयः कुत्र अस्ति ? = Where is the post office, here ?
•
कियद्दूरे अस्ति ? = How far is it ?
•
वित्तकोषः कियद्दूरे अस्ति ? = How far is the bank ?
•
किमर्थं एवं त्वरा (संभ्रमः) ? = Why so much of confusion ?
•
इतोऽपि समयः अस्ति किल ? = There is still time, isn't it ?
•
सर्वस्य अपि मितिः भवेत् । = There should be some limit for everything.
•
कियद् इति दातुं शक्यम् ? = How much can I give him ?
•
कस्मिन् समये प्रतीक्षणीयम् ? = When shall I expect ?
•
गृहे उपविश्य किं करोति ? = What are you going to do by sitting at home ?
•
भवतः परिचयः एव न लब्धः । = Could not recognize you.
•
किं भोः, बहु कृशः जातः ? = Hey, You have become very weak.
•
अवश्यं मम गृहं आगन्तव्यम् । = Please do call on us.
•
सः सर्वत्र दर्वीं चालयति । = He pokes his nose everywhere.
•
यथा भवान् इच्छति । = I am game for whatever you say.
•
परिहासाय उक्तवान् भोः । = I said it in fun, You know.
•
एषः भवतः अपराधः न । = It is not your fault.
•
नैव, चिन्ता नास्ति । = No, no trouble/botheration.
•
वयं इदानीं अन्यद्गृहे स्मः । = We live in a different home now/Changed our residence.
•
भवान् मम अपेक्षया ज्येष्ठः वा ? = Are you elder to me ?
•
ओहो, मम अपेक्षया कनिष्ठः वा ? = Younger to me, is it ?
•
भवान् विवाहितः वा ? = Are you married ?
•
नैव, इदानीमपि एकाकी । = No, still a bachelor.
•
भवतः पिता कुत्र कार्यं करोति ? = Where does your father work ?
•
सः वर्षद्वयात् पूर्वमेव निवृत्तः । = He retired two years ago.
•
सः वृद्धः इव भाति । = He looks aged.
•
भवन्तः सर्वे सहैव वसन्ति वा ? = Do all of you live together ?
•
नैव, सर्वे विभक्ताः = No, we live separately.
•
भवतः वयः कियत् ? = How old are you ?
•
भवन्तः कति सहोदराः ? = How many brothers are you ?
•
वयं आहत्य अष्टजनाः । = We are eight.
•
भवान् एव ज्येष्ठः वा ? = Are you the eldest ?
•
मम एकः अग्रजः अस्ति । = I have an elder brother.
•
सः इदानीमपि बालः । = He is still a boy.
•
भवतः अनुजायाः कति वर्षाणि ? = How old is your younger sister ?
•
भवान् मा ददातु, मा स्वीकरोतु । = Neither give, nor take anything.
•
अन्यं कमपि न पृच्छतु । = Don't ask anyone except me.
•
तर्हि सर्वं दायित्वं भवतः एव । = In that case the entire responsibility is yours.
•
सर्वत्र अग्रे सरति । = He takes the initiative in everything.
•
भवन्तं गृहे एव पश्यामि । = I will see you in your house.
•
सः निष्ठावान् । = He is very orthodox.
•
यावदहं प्रत्यागच्छामि, तावद् प्रतीक्षां करोतु । = Wait till I come.
•
द्वयोः एकः आगच्छतु । = Either of the two come.
•
तस्य कृते विषयः निवेदितः वा ? = Have you informed him about the news?
•
तस्य कृते सः अत्यन्तं प्रीतिपात्रम् । = He is closely related to him.
•
भवता एतद् न कर्तव्यम् । = You should not do this.
•
यदि सः स्यात्\.\.\. । = Had he been here...
•
अवश्यं आगन्तव्यं, न विस्मर्तव्यम् । = Don't forget, please do come.
•
कियत् कालं तिष्ठति ? = How long will you be here?
•
एषा वार्ता मम कर्णमपि आगता । = I have heard of this news.
•
सः स्तोकात् मुक्तः । = He escaped narrowly.
•
भवन्तं द्रष्टुं सः पुनः आगच्छति किल ? = He is going to come back to see you. Isn't he ?
•
अहं किमर्थं असत्यं वदामि ? = Why should I tell a lie ?
•
भवान् अपि एवं वदति वा ? = Of all the people are you going to say this ?
•
भवान् एवं कर्तुं अर्हति वा ? = Can you do this ?
•
भवान् गच्छतु, मम किञ्चित् कार्यं अस्ति । = You proceed, I have some work.
•
वृथा भवान् चिन्तां करोति । = You just worry unnecessarily.
•
दैवेच्छा तदा आसीत्, किं कुर्मः ? = It was God's will. What shall we do ?
•
अहं अन्यद् उक्तवान्, भवान् अन्यद् गृहीतवान् । = I told you one thing. You understood it differently.
•
एतावद् अनृतं वदति इति न ज्ञातवान् । = I never expected that he would tell a lie.
•
प्रमादतः संवृत्तम्, न तु बुद्ध्या । = I did not do it purposely. It was just accidental.
•
एषः एकः शनिः । = This fellow is a bugbear.
•
भवदुक्तं सर्वमपि अङ्गीकर्तुं न शक्यम् । = I cannot agree with all you say.
•
अहं गन्तुं न शक्नोमि । = I cannot go.
•
विषयस्य वर्धनं मास्तु । = Don't escalate the matter.
•
सर्वेऽपि पलायनशीलाः । = All these fellows take to their heels in the face of danger.
•
असम्बद्धं मा प्रलपतु । = Don't talk foolishly.
•
सर्वस्य अपि भवान् एव मूलम् । = You are the root cause of all these.
•
सुलभेन तस्य जाले पतितवान् । = He fell into his trap easily.
•
अस्माकं मिलनानन्तरं बहु कालः अतीतः । = It is a long time since we met.
•
इदानीं आगन्तुं न शक्यते । = I cannot come now.
•
भवान् अपि अङ्गीकरोति वा ? = Do you agree ?
•
भवान् अपि विश्वासं कृतवान् ? = Did you believe that ?
•
सः विश्वासयोग्यो वा ? = Is he trustworthy ?
•
किञ्चित् साहाय्यं करोति वा ? = Would you mind helping me a bit ?
•
समयः कथं अतिशीघ्रं अतीतः ! = How quickly the time passed !
•
युक्ते समये आगतवान् । = You have come at the right time.
•
एक निमेषं विलम्बः चेत् अहं गच्छामि स्म । = I would have left if you were late by a minute.
•
अहमपि भवता सह आगच्छामि वा ? = Shall I come with you ?
•
किञ्चित् कालं द्विचक्रिकां ददाति वा ? = Would you mind lending me your bicycle for a few minutes ?
•
इदानीं मया अपि अन्यत्र गन्तव्यम् । = I have to go somewhere now.
•
भवान् स्वकार्यं पश्यतु । = You mind your business.
•
शीघ्रं प्रत्यागच्छामि । = I'll be back in a short while.
•
आवश्यकं चेत् श्वः आनयामि । = If you want it, I shall bring it tomorow.
•
मास्तु इत्युक्तेऽपि सः न शृणोति । = I said no,but he doesn't listen to me.
प्रातिपदिक
(नाम,सर्वनाम,विशेषण (अव्यय,निपात,उपसर्ग) अव्ययाद् आप्सुपः
धातु+कृत् = प्रातिपदिक
प्रातिपदिक + तद्धित = प्रातिपदिक
पद+पद = समास ( प्रातिपदिक )
धातु ( औपदेशिक, सानादिक )
उपदेश - धातु, प्रातिपदिक, प्रत्यय, आदेश , आगम आदि
( सप्रयोजनः सानुबन्धः उपदेशः)
उपदेशेऽजनुनासिक इत्
एधँ॒ वृद्धौ । अँ॒ अनुदात्तः अतः एषः आत्मनेभाषः ( एधते )
पठँ व्यक्तायां वाचि । अ उदात्तः अतः एषः परस्मैभाषः ( पठति )
(डु) पचँ॑ (ष्) पाके । अँ॑ स्वरितः अतः एषः उभयतोभाषः ( पचते , पचति )
एवम् उपग्रह-व्यवस्था विज्ञेया पाणिनीय-व्याकरणे
(आचार्य धनञ्जय शास्त्री जातवेदा: )
Facebook