Monday, October 30, 2023

रघुवंशे महाकाव्ये प्रथम: सर्ग:

 वागर्थाविव संपृक्तौ वागर्थप्रतिपत्तये ।

जगत: पितरौ वन्दे पार्वतीपरमेश्वरौ ॥१॥

क्व सूर्यप्रभवो वंश: क्व चाल्पविषया मति: ।

तितीर्षुर्दुस्तरं मोहादुडुपेनास्मि सागरम् ॥२॥

मन्द: कवियश: प्रार्थी गमिष्याम्युपहास्यताम् ।

प्रांशुलभ्ये फले लोभादुद्वाहुरिव वामन: ॥३॥

अथवा कृतवाग्द्वारे वंशेऽस्मिन्पूर्वसूरिभि: ।

मणौ वज्रसमुत्कीर्णे सूत्रस्येवास्ति मे गति: ॥४॥

सोऽहमाजन्मशुद्धानामाफलोदयकर्मणाम् ।

आसमुद्रक्षितीशानामानाकरथवत्र्मनाम् ॥५॥

यथाविधिहुताग्नीनां यथाकामार्चितार्थिनाम् ।

यथापराथदण्डानां यथाकालप्रबोधिनाम् ॥६॥

त्यागाय संभृतार्थानां सत्याय मितभाषिणाम् ।

यशसे विजिगीषूणां प्रजायै गृहमेधिनाम् ॥७॥

शैशवेऽभ्यस्तविद्यानां यौवने विषयैषिणाम् ।

वार्धके मुनिवृत्तीनां योगेनान्ते तनुत्यजाम् ॥८॥

रघूणामन्वयं वक्ष्ये तनुवाग्विभवोऽपि सन् ।

तद्गुणै: कर्णमागत्य चापलाय प्रचोदित: ॥९॥

तं सन्त: श्रोतुमर्हन्ति सदसद्वयक्तिहेतव: ।

हेम्न: संलक्ष्यते ह्यग्नौ विशुद्धि: श्यामिकाऽपि वा ॥१०॥

वैवस्वतो मनुर्नाम माननीयो मनीषिणाम् ।

आसीन्महीक्षितामाद्य: प्रणवश्छन्दसामिव ॥११॥

तदन्वये शुद्धिमति प्रसूत: शुद्धिमत्तर: ।

दिलीप इति राजेन्दुरिन्दु: क्षीरनिधाविव ॥१२॥

व्यूढोरस्को वृषस्कन्ध: शालप्रांशुर्महाभुज: ।

आत्मकर्मक्षमं देहं क्षात्रो धर्म इवाश्रित: ॥१३॥

सर्वातिरिक्तसारेण सर्वतेजोऽभिभाविना ।

स्थित: सर्वोन्नतेनोर्वीं क्रान्त्वा मेरूरिवात्मना ॥१४॥

आकारसदृशप्रज्ञ: प्रज्ञया सदृशागम: ।

आगमै: सदृशारम्भ आरम्भसदृशोदय: ॥१५॥

भीमकान्तैर्नृपगुणै: स बभूवोपजीविनाम् ।

अधृष्यश्चाभिगम्यश्च यादोरत्नैरिवार्णव: ॥१६॥

रेखामात्रमपि क्षुण्णादा मनोर्वत्र्मन: परम् ।

न व्यतीयु: प्रजास्तस्य नियन्तुर्नेमिवृत्तय: ॥१७॥

प्रजानामेव भूत्यर्थं स ताभ्यो बलिमग्रहीत् ।

सहस्रगुणमुत्स्रष्टुमादत्ते हि रसं रवि: ॥१८॥

सेना परिच्छदस्तस्य द्वयमेवार्थसाधनम् ।

शास्त्रेष्वकुण्ठिता बुद्धिर्मौर्वी धनुषि चातता ॥१९॥

तस्य संवृतमन्त्रस्य गूढाकारेङ्गितस्य च ।

फलानुमेया: प्रारम्भा: संस्कारा: प्राक्तना इव ॥२०॥

जुगोपात्मानमत्रस्त: भेजे धर्ममनातुर: ।

अगृद्ग्नुराददे सोऽर्थमसक्त: सुखमन्वभूत् ॥२१॥

ज्ञाने मौनं क्षमा शक्तौ त्यागे श्लाघाविपर्यय: ।

गुणा गुणानुबन्धित्वात्तस्य सप्रसवा इव ॥२२॥

अनाकृष्टस्य विषयैर्विद्यानां प्रारदृश्वन: ।

तस्य धर्मरतेरासीद्वâद्धत्वं जरसा विना ॥२३॥

प्रजानां विनयाधानाद्रक्षणाद्भरणादपि ।

स पिता पितरस्तासां केवलं जन्महेतव: ॥२४॥

स्थित्यै दण्डयतो दण्ड्यान्परिणेतु: प्रसूतये ।

अप्यर्थकामौ तस्यास्तां धर्म एव मनीषिण: ॥२५॥

दुदोह गां स यज्ञाय सस्याय मघवा दिवम् ।

सम्पद्विनियमेनोभौ दधतुर्भुवनद्वयम् ॥२६॥

न किलानुनयुस्तस्य राजानो रक्षितुर्यश: ।

व्यावृत्ता यत्परस्वेभ्य: श्रुतौ तस्करता स्थिता ॥२७॥

द्वेष्योऽपि सम्मत: शिष्टस्तस्यार्तस्य यथौषधम् ।

त्याज्यो दुष्ट: प्रियोऽप्यासीदङ्गुलीवोरगक्षता ॥२८॥

तं वेधा विदधे नूनं महाभूतसमाधिना ।

तथा हि सर्वे तस्यासन्परार्थैकफला गुणा: ॥२९॥

स वेलावप्रवलयां परिखीकृतसागराम् ।

अनन्यशासनामुर्वीं शशासैकपुरीमिव ॥३०॥

तस्य दाक्षिण्यरूढेन नाम्ना मगधवंशजा ।

पत्नी सुदक्षिणेत्यासीदध्वरस्येव दक्षिणा ॥३१॥

कलत्रवन्तमात्मानमवरोधे महत्यपि ।

तया मेने मनस्विन्या लक्ष्म्या च वसुधाधिप: ॥३२॥

तस्यामात्मानुरूपायामात्मजन्मसमुत्सुक: ।

विलम्बितफलै: कालं स निनाय मनोरथै: ॥३३॥

सन्तानार्थाय विधये स्वभुजादवतारिता ।

तेन धूर्जगतो गुर्वी सचिवेषु निचिक्षिपे ॥३४॥

अथाभ्यर्च विधातारं प्रयतौ पुत्रकामया ।

तौ दम्पती वसिष्ठस्य गुरोर्जग्मतुराश्रमम् ॥३५॥

स्निग्धगम्भीरनिर्घोषमेकं स्यन्दनमाश्रितौ ।

प्रावृषेण्यं पयोवाहं विद्युदैरारताविव ॥३६॥

मा भूदाश्रमपीडेति परिमेयपुरस्सरौ ।

अनुभावविशेषात्तु सेनापरिवृताविव ॥३७॥

सेव्यमानौ सुखस्पर्शै: शालनिर्यासगन्धिभि: ।

पुष्परेणूत्किरैर्वातैराधूतवनराजिभि: ॥३८॥

मनोभिरामा: शृण्वन्तौ रथनेमिस्वनोन्मुखै: ।

षड्जसंवादिनी: केका द्विधा भिन्ना: शिखण्डिभि: ॥३९॥

परस्पराक्षिसादृश्यमदूरोज्झितवत्र्मसु ।

मृगद्वन्द्वेषु पश्यन्तौ स्यन्दनाबद्धदृष्टिषु ॥४०॥

श्रेणीबन्धाद्वितन्व»िरस्तम्भां तोरण+जम् ।

सारसै: कलनिर्हादै: क्वचिदुन्नमिताननौ ॥४१॥

पवनस्यानुकूलत्वात्प्रार्थनासिद्धिशंसिन: ।

रजोभिस्तुरगोत्कीर्णैरस्पृष्टालकवेष्टनौ ॥४२॥

सरसीष्वरविन्दानां वीचिविक्षोभशीतलम् ।

आमोदमुपजिघ्रन्तौ स्वनि:श्वासानुकारिणम् ॥४३॥

ग्रामेष्वात्मविसृष्टेषु यूपचिह्नेषु यज्वनाम् ।

अमोघा: प्रतिगृह्णन्तावघ्र्यानुपदमाशिष: ॥४४॥

हैयङ्गवीनमादाय घोषवृद्धानुपस्थितान् ।

नामधेयानि पृच्छन्तौ वन्यानां मार्गशाखिनाम् ॥४५॥

काप्यभिख्या तयोरासीद्व्रजतो: शुद्धवेषयो: ।

हिमनिर्मुक्तयोर्योगे चित्राचन्द्रमसोरिव ॥४६॥

तत्तद्भूमिपति: पत्न्यै दर्शयन्प्रियदर्शन: ।

अपि लङ्घितमध्वानं बुबुधे न बुधोपम: ॥४७॥

स दुष्प्रापयशा: प्रापदाश्रमं श्रान्तवाहन: ।

सायं संयमिनस्तस्य महर्षेर्महिषीसख: ॥४८॥

वनान्तरादुपावृत्तै: समित्कुशफलाहरै: ।

पूर्यमाणमदृश्याग्निप्रत्युद्यात्यैस्तपस्विभि: ॥४९॥

आकीर्णमृषिपत्नीनामुटजद्वाररोधिभि: ।

अपत्यैरिव नीवारभागधेयोचितैर्मृगै: ॥५०॥

सेकान्ते मुनिकन्याभिस्तत्क्षणोज्झितवृक्षकम् ।

विश्वासाय विहङ्गानामालवालाम्बुपायिनम् ॥५१॥

आतपात्ययसंक्षिप्तनीवारासु निषादिभि: ।

मृगैर्वर्तितरोमन्थमुटजाङ्गनभूमिषु ॥५२॥

अभ्युत्थिताग्निपिशुनैरतिथीनाश्रमोन्मुखान् ।

पुनानं पवनोद्धूतैर्धूमैराहुतिगन्धिभि: ॥५३॥

अथ यन्तारमादिश्य धुर्यान्विश्रामयेति स: ।

तामवारोहयत्पत्नीं रथादवततार च ॥५४॥

तस्मै सभ्या: सभार्याय गोप्त्रे गुप्ततमेन्द्रिया: ।

अर्हणामर्हते चक्रुर्मुनयो नयचक्षुषे ॥५५॥

विधे: सायन्तनस्यान्ते स ददर्श तपोनिधिम् ।

अन्वासितम,न्धत्या स्वाहयेव हविर्भुजम् ॥५६॥

तयोर्जगृहतु: पादान्राजा राज्ञी च मागधी ।

तौ गुरूर्गुरूपत्नी च प्रीत्या प्रतिननन्दतु: ॥५७॥

तमातिथ्यक्रियाशान्तरथक्षोभपरिश्रमम् ।

पप्रच्छ कुशलं राज्ये राज्याश्रममुनिं मुनि: ॥५८॥

अथाथर्वनिधेस्तस्य विजितारिपुर: पुर: ।

अथ्र्यामर्थपतिर्वाचमाददे वदतां वर: ॥५९॥

उपपन्नं ननु शिवं सप्तस्वङ्गेषु यस्य मे ।

दैवीनां मानुषीणां च प्रतिकर्ता त्वमापदाम् ॥६०॥

तव मन्त्रकृतो मन्त्रैर्दूरात्प्रशमितारिभि: ।

प्रत्यादिश्यन्त इव मे दृष्टलक्ष्यभिद: शरा: ॥६१॥

हविरावर्जितं होतस्त्वया विधिवदग्निषु ।

वृष्टिर्भवति सस्यानामवग्रहविशोषिणाम् ॥६२॥

पुरूषायुष्यजीविन्यो निरातङ्का निरीतय: ।

यन्मदीया: प्रजास्तस्य हेतुस्त्वद्ब्रह्मवर्चसम् ॥६३॥

त्वयैवं चिन्त्यमानस्य गु,णा ब्रह्मयोनिना ।

सानुबन्धा: कथं न स्यु: संपदो मे निरापद: ॥६४॥

किन्तु वध्वां तवैतस्यामदृष्टसदृशप्रजम् ।

न मामवति सद्वीपा रत्नसूरपि मेदिनी ॥६५॥

नूनं मत्त: परं वंश्या: पिण्डविच्छेददर्शिन: ।

न प्रकामभुज: श्राद्धे स्वधासंग्रहतत्परा: ॥६६॥

मत्परं दुर्लभं मत्वा नूनमावर्जितं मया ।

पय: पूर्वै: स्वनि:श्वासै: कवोष्णमुपभुज्यते ॥६७॥

सोऽहमिज्याविशुद्धात्मा प्रजालोपनिमीलित: ।

प्रकाशश्चाप्रकाशश्च लोकालोक इवाचल: ॥६८॥

लोकान्तरसुखं पुण्यं तपोदानसमु»वम् ।

संतति: शुद्धवंश्या हि परत्रेह च शर्मणे ॥६९॥

तया हीनं विधातर्मां कथं पश्यन्न दूयसे ।

सिक्तं स्वयमिव स्नेहाद्वन्ध्यमाश्रमवृक्षकम् ॥७०॥

असÊपीडं भगवनृणमन्त्यमवेहि मे ।

अन्तुदमिवालानमनिर्वाणस्य दन्तिन: ॥७१॥

तस्मान्मुच्ये यथा तात संविधातुं तथार्हसि ।

इक्ष्वाकूणां दुरापेऽर्थे त्वदधीना हि सिद्धय: ॥७२॥

इति विज्ञापितो राज्ञा ध्यानस्तिमितलोचन: ।

क्षणमात्रमृषिस्तस्थौ सुप्तमीन इव हृद: ॥७३॥

सोऽपश्यत्प्रणिधानेन सन्तते: स्तम्भकारणम् ।

भावितात्मा भुवो भर्तुरथैनं प्रत्यबोधयत् ॥७४॥

पुरा शक्रमुपस्थाय तवोर्वीं प्रति यास्यत: ।

आसीत्कल्पत,च्छायामाश्रिता सुरभि: पथि ॥७५॥

धर्मलोपभयाद्राज्ञीमृतुस्नातामनुस्मरन् ।

प्रदक्षिणक्रियार्हायां तस्यां त्वं साधु नाचर: ॥७६॥

अवजानासि मां यस्मादतस्ते नाभविष्यति ।

मत्प्रसूतिमनाराध्य प्रजेति त्वां शशाप सा ॥७७॥

स शापो न त्वया राजन्न च सारथिना श्रुत: ।

नदत्याकाशगङ्गाया: स्रोतस्युद्धामदिग्गजे ॥७८॥

ईप्सितं तदवज्ञानाद्विद्धि सार्गलमात्मन: ।

प्रतिबघ्नाति हि श्रेय: पूज्यपूजाव्यतिक्रम: ॥७९॥

हविषे दीर्घसत्रस्य सा चेदानीं प्रचेतस: ।

भुजङ्गपिहितद्वारं पातालमधितिष्ठति ॥८०॥

सुतां तदीयां सुरभे: कृत्वा प्रतिनिधिं शुचि: ।

आराधय सपत्नीक: प्रीता कामदुघा हि सा ॥८१॥

इति वादिन एवास्य होतुराहुतिसाधनम् ।

अनिन्द्या नंदिनी नाम धेनुराववृते वनात् ॥८२॥

ललाटोदयमाभुग्नं पल्लवस्निग्धपाटला ।

बिभ्रती श्वेतरोमाङ्कं सन्ध्येव शशिनं नवम् ॥८३॥

भुवं कोष्णेन कुण्डोघ्नी मेध्येनावभृथादपि ।

प्रस्नवेणाभिवर्षन्ती वत्सालोकप्रवर्तिना ॥८४॥

रज:कणै: खुरोद्धूतै: स्पृशद्भिर्गात्रमन्तिकात् ।

तीर्थाभिषेकजां शुद्धिमादधाना महीक्षित: ॥८५॥

तां पुण्यदर्शनां दृष्ट्वा निमित्तज्ञस्तपोनिधि: ।

याज्यमाशंसितावन्ध्यप्रार्थनं पुनरब्रवीत् ॥८६॥

अदूरवर्तिनीं सिद्धिं राजन् विगणयात्मन: ।

उपस्थितेयं कल्याणी नाम्नि कीर्तित एव यत् ॥८७॥

वन्यवृत्तिरिमां शश्वदात्मानुगमनेन गाम् ।

विद्यामभ्यसनेनेव प्रसादयितुमर्हसि ॥८८॥

प्रस्थितायां प्रतिष्ठेथा: स्थितायां स्थितिमाचरे: ।

निषिण्णायां निषीदास्यां पीताम्भसि पिबेरप: ॥८९॥

वधूर्भक्तिमती चैनामर्चितामा तपोवनात् ।

प्रयता प्रातरन्वेतु सायं प्रत्युद्व्रजेदपि ॥९०॥

इत्या प्रसादादस्यास्त्वं परिचर्यापरो भव ।

अविघ्नमस्तु ते स्थेया: पितेव धुरि पुत्रिणाम् ॥९१॥

तथेति प्रतिजग्राह प्रीतिमान्सपरिग्रह: ।

आदेशं देशकालज्ञ: शिष्य: शासितुरानत: ॥९२॥

अथ प्रदोषे दोषज्ञ: संवेशाय विशांपतिम् ।

सूनु: सूनृवाक्स्त्रष्टुर्विससर्जोर्जितश्रियम् ॥९३॥

सत्यामपि तप:सिद्धौ नियमापेक्षया मुनि: ।


कल्पवित्कल्पयामास वन्यामेवास्य संविधाम् ॥९४॥


निर्दिष्टां कुलपतिना स पर्णशालामध्यास्य प्रयतपरिग्रहद्वितीय: ।


तच्छिष्याध्यननिवेदितावसानां संविष्ट: कुशशयने निशां निनाय ॥९५॥


॥ इति श्रीमत्कालिदासकृते रघुवंशे महाकाव्ये प्रथम: सर्ग: ॥